B 26-6 Kriyākāṇḍakramāvalī

Manuscript culture infobox

Filmed in: B 26/6
Title: Kriyākāṇḍakramāvalī
Dimensions: 31 x 5.5 cm x 49 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/740
Remarks:


Reel No. B 26/6

Inventory No. 119071

Title Kriyākāṇḍakarmāvalī

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State damaged

Size 31.0 x 5.5 cm

Binding Hole(s) 1, in the center-left

Folios 51

Lines per Folio 6

Foliation figures on verso; in the right-side of the binding hole up to the 9th folio and in the middle of the right-hand from the 20th folio onwards

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/740

Manuscript Features

Available folios in the order it appear: 2, 4–9, 20, 22–26, 28, 19–37 and 39–51.

Excerpts

«Beginning»

///sadātmikā ||

śaivavidyā samākhyātā vidyādehaḥ śivaḥ smṛtaḥ iti vacanāt ||

athavā mananaṃ sarvvavettṛtvaṃ trāṇaṃ saṃsāryanugrahaḥ |

mananaprāṇadharmitā tam anu///

///ni yāni śatakoṭisahasrasaṃkhyātāni vijñānaninādair parita(!) maṃtrarūpāni(!) tāni vigraho yasyāsau tathoktaḥ | tathā cāgamaḥ ||

mune na vinyase (cchāmbhāni)///

/// ye maṃtrā syur amitaujasaḥ ||

prasāde naiva vedyena bhavantī(hyā)na saṃsayeti ||

yadvā vigataṃ jñānaṃ vijñānam āṇabādhomalaḥ viśveṣu prāṇiṣu vijñānaṃ ...///

vijñānavigrahaḥ || (fol. 2r1–5)


«End»

yasyābalokanabalāt suciraṃ hi ratvā loke /// bhūmiṣu tataḥ śivatāṃ prayānti |

loka vidhūya gahanādimalān anantān

ānandatād amalabodhaśivābhidhānaḥ ||

śrīpañcānanasaṃbhavāgamanidhir mmantraugharatnākaraḥ |

yadvaktraṃ smṛtivedasiṃdhuvasati/// tsiddhiśailāmṛtaḥ |

aṣṭapretyayavīcikābhir aniṃśa(!) jaṃtūn punāti prabhuḥ |

śaivācāryavacoʼvatāda‥‥ (fol. 51v4–6)

«Colophon»

Microfilm Details

Reel No. B 26/6

Date of Filming 27-09-1970

Exposures 53

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/ DS

Date 11-12-2013

Bibliography


ipts]]