B 26-6 Kriyākāṇḍakramāvalī
Manuscript culture infobox
Filmed in: B 26/6
Title: Kriyākāṇḍakramāvalī
Dimensions: 31 x 5.5 cm x 49 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/740
Remarks:
Reel No. B 26/6
Inventory No. 119071
Title Kriyākāṇḍakarmāvalī
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State damaged
Size 31.0 x 5.5 cm
Binding Hole(s) 1, in the center-left
Folios 51
Lines per Folio 6
Foliation figures on verso; in the right-side of the binding hole up to the 9th folio and in the middle of the right-hand from the 20th folio onwards
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/740
Manuscript Features
Available folios in the order it appear: 2, 4–9, 20, 22–26, 28, 19–37 and 39–51.
Excerpts
«Beginning»
///sadātmikā ||
śaivavidyā samākhyātā vidyādehaḥ śivaḥ smṛtaḥ iti vacanāt ||
athavā mananaṃ sarvvavettṛtvaṃ trāṇaṃ saṃsāryanugrahaḥ |
mananaprāṇadharmitā tam anu///
///ni yāni śatakoṭisahasrasaṃkhyātāni vijñānaninādair parita(!) maṃtrarūpāni(!) tāni vigraho yasyāsau tathoktaḥ | tathā cāgamaḥ ||
mune na vinyase (cchāmbhāni)///
/// ye maṃtrā syur amitaujasaḥ ||
prasāde naiva vedyena bhavantī(hyā)na saṃsayeti ||
yadvā vigataṃ jñānaṃ vijñānam āṇabādhomalaḥ viśveṣu prāṇiṣu vijñānaṃ ...///
vijñānavigrahaḥ || (fol. 2r1–5)
«End»
yasyābalokanabalāt suciraṃ hi ratvā loke /// bhūmiṣu tataḥ śivatāṃ prayānti |
loka vidhūya gahanādimalān anantān
ānandatād amalabodhaśivābhidhānaḥ ||
śrīpañcānanasaṃbhavāgamanidhir mmantraugharatnākaraḥ |
yadvaktraṃ smṛtivedasiṃdhuvasati/// tsiddhiśailāmṛtaḥ |
aṣṭapretyayavīcikābhir aniṃśa(!) jaṃtūn punāti prabhuḥ |
śaivācāryavacoʼvatāda‥‥ (fol. 51v4–6)
«Colophon»
Microfilm Details
Reel No. B 26/6
Date of Filming 27-09-1970
Exposures 53
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/ DS
Date 11-12-2013
Bibliography
ipts]]